A 489-9 Hanūmatkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/9
Title: Hanūmatkavaca
Dimensions: 15.3 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1923
Acc No.: NAK 5/2098
Remarks:
Reel No. A 489-9
Inventory No.: 23037
Reel No.: A 489/9
Title Hanūmatkavaca
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 15.3 x 9.5 cm
Folios 8
Lines per Folio 8–9
Foliation figures in the lower right-hand margin of the verso
Illustrations
Scribe
Date of Copying SAM (VS) 1923
King
Place of Deposit NAK
Accession No. 5/2098
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīśaṃ vaṃde ||
asya śrīpaṃcamukhī || hanumatmaṃtrasya || brahma ṛṣiḥ || gāyatrīchaṃdaḥ | paṃca || mukhavidhaṛṣiḥ hanumān devatā hrīṃ bījaṃ | śrīṃ hrīṃ śa || ktiḥ krauṃ kīlakaṃ || hrauṃ astrāya phad iti digbaṃdhaḥ | ||
īśvara uvāca ||
atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṃ || gasuṃdari ||
yasvaṃ itaṃ devadeveśī dhyānaṃ hanumataḥ priyaṃ || 1 ||
paṃcavaktraṃ mahābhīmaṃ tripaṃcanayanairyutaṃ ||
bāhubhir daśabhir yuktaṃ sarvakāmārthasiddhidaṃ || 2 || (fol. 1v1–8)
End
aṣṭavāraṃ paṭhen nityaṃ aṣṭakāmārthasiddhidaṃ ||
navavāraṃ paṭhen nityaṃ rājyabhogasamālabhet ||
daśabāraṃ paṭhen nityaṃ trailokyajñānadarśanaṃ ||
ekādaśa paṭhen nityaṃ sarvasiddhibhaven naraḥ ||
kavacasmaraṇenaiva mahābalasamanvitaḥ || (fol. 8r4–8)
Colophon
iti śrīsudarśanasaṃhitāyāṃ śrīrāmacaṃdrakṛta paṃcamukhīhanumatkavacaṃ saṃpūrṇaṃ || saṃvat 1923 || (fol. 8r9–10)
Microfilm Details
Reel No. A 489/9
Date of Filming 27-02-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 22-04-2009
Bibliography