A 489-9 Hanūmatkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/9
Title: Hanūmatkavaca
Dimensions: 15.3 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1923
Acc No.: NAK 5/2098
Remarks:


Reel No. A 489-9

Inventory No.: 23037

Reel No.: A 489/9

Title Hanūmatkavaca

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 15.3 x 9.5 cm

Folios 8

Lines per Folio 8–9

Foliation figures in the lower right-hand margin of the verso

Illustrations

Scribe

Date of Copying SAM (VS) 1923

King

Place of Deposit NAK

Accession No. 5/2098

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīśaṃ vaṃde ||

asya śrīpaṃcamukhī || hanumatmaṃtrasya || brahma ṛṣiḥ || gāyatrīchaṃdaḥ | paṃca || mukhavidhaṛṣiḥ hanumān devatā hrīṃ bījaṃ | śrīṃ hrīṃ śa || ktiḥ krauṃ kīlakaṃ || hrauṃ astrāya phad iti digbaṃdhaḥ | ||

īśvara uvāca ||

atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṃ || gasuṃdari ||

yasvaṃ itaṃ devadeveśī dhyānaṃ hanumataḥ priyaṃ || 1 ||

paṃcavaktraṃ mahābhīmaṃ tripaṃcanayanairyutaṃ ||

bāhubhir daśabhir yuktaṃ sarvakāmārthasiddhidaṃ || 2 || (fol. 1v1–8)

End

aṣṭavāraṃ paṭhen nityaṃ aṣṭakāmārthasiddhidaṃ ||

navavāraṃ paṭhen nityaṃ rājyabhogasamālabhet ||

daśabāraṃ paṭhen nityaṃ trailokyajñānadarśanaṃ ||

ekādaśa paṭhen nityaṃ sarvasiddhibhaven naraḥ ||

kavacasmaraṇenaiva mahābalasamanvitaḥ || (fol. 8r4–8)

Colophon

iti śrīsudarśanasaṃhitāyāṃ śrīrāmacaṃdrakṛta paṃcamukhīhanumatkavacaṃ saṃpūrṇaṃ || saṃvat 1923 || (fol. 8r9–10)

Microfilm Details

Reel No. A 489/9

Date of Filming 27-02-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 22-04-2009

Bibliography